Trisandya


The Trisandya is a commonly-used prayer in Indonesian Hinduism. It is uttered three times each day: 6 am at morning, noon, and 6 pm at evening, somewhat reflecting the Muslim azan prayers.

Trisandya Mantra

Part I

The first part of this mantra was derived from the Gayatri Mantra.
Oṃ bhūr bhuvaḥ svaḥ
tat savitur vareṇyaṃ
bhargo devasya dhīmahi
dhiyo yo naḥ pracodayāt
OM is the Earth, Sky, and the Heavens.
Let us meditate on the light of the Sun
and may our thoughts be
inspired by that divine light.

Part II

Oṃ nārāyana evedam sarvam
yad bhūtam yacca bhavyam
niṣkalanko nirañjano nirvikalpo
nirākhyātaḥ śuddho deva eko
Nārāyano na dvitīyo’sti kaścit
OM, Narayana is all that has been and what will be,
free from taint, free from dirt,
ever existing and without form,
Holy God Narayana,
He is the only one and there is no other.

Part III

Oṃ tvam śivaḥ tvam mahādevaḥ
Īśvaraḥ parameśvaraḥ
Brahmā viṣṇuśca rudraśca
puruṣaḥ parikīrtitaḥ
OM, You are Shiva, You are the Great God;
You are Ishvara, Parameshvara;
You are Brahma, Vishnu, and Rudra;
You are Purusha, the supreme soul, and the source of everything.

Part IV

Oṃ pāpo’ham pāpakarmāham
pāpātmā pāpasambhavaḥ
trāhi mām puṇḍarikākṣa
sabāhyābhyāntaraḥ suciḥ
OM, I am full of sin, my action is sinful,
I myself am sinful, and my birth is sinful,
save me, O Lotus-Eyed One,
purify my body and mind.

Part V

Oṃ kṣamasva mām Mahādeva
sarvaprāni hitankara
mām moca sarva pāpebhyah
pālayasva sadā Śiva
OM, forgive me, Great God,
You who give salvation to all sentient beings,
save me from my sins
and protect me, O Sada Shiva.

Part VI

Oṃ kṣāntavyaḥ kāyiko doṣaḥ
kṣāntavyo vāciko mama
kṣāntavyo mānaso doṣaḥ
tat pramādāt kṣamasva mām
OM, forgive my wrong actions,
forgive my wrong speech,
forgive my sinful mind,
forgive me for all of my misdeeds.

Part VII

Oṃ... śantiḥ, śantiḥ, śantiḥ... Oṃ...
OM, may there be peace, peace, peace... OM